अपमार्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपमार्ग¦ पु॰ अपकृष्टो मार्गः प्रा॰ स॰ वा कृष्टलोपः। कुत्सितवर्त्मनि।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपमार्गः [apamārgḥ], 1 A by-path, side-way; a bad way.

Shampooing, rubbing &c. of the body (अङ्गपरिमार्जनम्) अमृतद्रवैर्विदधदब्जदृशामपमार्गमोषधिपतिः स्म करैः Śi.9.36.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपमार्ग/ अप-मार्ग m. a by-way Pan5cat.

अपमार्ग/ अप-मार्ग m. wiping off , cleaning S3is3.

"https://sa.wiktionary.org/w/index.php?title=अपमार्ग&oldid=486977" इत्यस्माद् प्रतिप्राप्तम्