अपमार्जन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपमार्जन¦ न॰ अप + मृज--भावे ल्युट् वृद्धिः। संशोधने।
“कांस्यापमार्जनमसीमधुरं सैन्धवं नतमिति” सुश्रुतः अध-स्तान्मार्जने च। अपमार्जनप्रोक्षिताभ्यामपमृष्ट इतिकात्या॰

९ ,

१० ,

४ ।
“अपमार्जनंग्रहपात्रमुखादारभ्याध-स्तादपमार्जनमिति” तद्व्या॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपमार्जनम् [apamārjanam], 1 Wiping away, cleansing, purifying.

Shaving, paring.

Chips.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपमार्जन/ अप-मार्जन n. cleansing

अपमार्जन/ अप-मार्जन n. a cleansing remedy , detergent Sus3r.

अपमार्जन/ अप-मार्जन mfn. wiping off , moving away , destroying BhP.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपमार्जन न.
साफ करना, बुहारना, का.श्रौ.सू. 9.1०.14 (शुक्रामन्थी प्यालों को)। अपमार्ष्टि (अप + मृस्ज् + लट् तिप्) ऊपर से नीचे तक मार्जन क्रिया करने के बाद सोम के प्याले (अन्तर्याम) के बाहरी भाग को माँजता है, का.श्रौ.सू. 9.6.3 (‘अंशु’ पात्र के सन्दर्भ में ‘उन्मार्ष्टि’ का उलटा)।

"https://sa.wiktionary.org/w/index.php?title=अपमार्जन&oldid=486978" इत्यस्माद् प्रतिप्राप्तम्