अपमृत्यु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपमृत्युः, पुं, (अपकृष्टः रोगेणः विना मृत्युः मरणं कर्म्मधारयः ।) अपघातमरणं । विना रोगेण मरणं । यथा, -- “अपमृत्युभयं नास्ति मृतो मोक्षमवाप्नुयात्” । इति देवीमाहात्म्यकीलकं ॥ यत्तु शुद्धितत्त्वे प्रोक्तं पक्षिमत्स्यमृगदंष्ट्रिशृङ्गिनखिपतनानशनवज्राग्नि- विषबन्धजलप्रवेशांस्त्रक्षतादिजन्यमरणं तदेवाप- मृत्युरिति सुधीभिर्विभाव्यं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपमृत्यु¦ पु॰ अपकृष्टः दुष्टहेतुजन्यत्वेन मृत्युर्मरणम्। विषोद्बन्धनादिहेतुके मृत्यौ।
“अपमृत्युहेतवश्च शुद्धिपत्त्वेकौर्म्मे दर्शिता यथा[Page0230-a+ 38]
“शृङ्गिदंष्ट्रिनखिव्यालविषवह्निस्त्रिया जलैः। आदरात् परि-हर्त्तव्यः कुर्वन् क्रीडां मृतस्तु यः। नागानां विप्रियंकुर्वन् दग्धश्चाप्यथ विद्युता। निगृहीतः स्वयंराज्ञा चौर्य्य-दोषेण कुत्रचित्। परदारान् रमन्तश्च द्वेषात्तत्पतिभिर्हताः। असमानैश्च सङ्कीर्ण्णैश्चाण्डालाद्यैश्च विग्रहम्। कृत्वा तैर्नि-हतास्तांस्तु चाण्डालादीन् समाश्रिताः। गवाग्निविषदा-श्चैव पाषण्डाः क्रूरबुद्धयः। क्रोधात् प्रायं विषं वह्निं शस्त्र-मुद्बन्धनं जलम्। गिरिवृक्षप्रपातञ्च ये कुर्वन्ति नराधमा” इति।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपमृत्यु¦ m. (-त्युः) Sudden death, dying of some causalty, not of sickness or decay. E. अप, मृत्यु death.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपमृत्युः [apamṛtyuḥ], [अपकृष्टो दुष्टहेतुजन्यत्वेन मृत्युः]

Sudden or untimely death, accidental or unnatural death; भर्तृ- सक्तो$पमृत्युस्तस्य संचरति Pt.4.

Any great danger, illness &c. from which a person, hopelessly given up for lost, recovers, quite contrary to expectation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपमृत्यु/ अप-मृत्यु m. sudden or accidental death

अपमृत्यु/ अप-मृत्यु m. a great danger or illness (from which a person recovers).

"https://sa.wiktionary.org/w/index.php?title=अपमृत्यु&oldid=486980" इत्यस्माद् प्रतिप्राप्तम्