अपयशस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपयशस्¦ न॰ अपकृष्टं यशः।
“यशोविपरीतायामकीर्त्तौ
“अपयशो यस्यास्ति किं मृत्युना” इतिनीतिः। अपगतंयशो यस्य। कीर्त्तिशून्ये त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपयशस्¦ n. (-शः) Disgrace, infamy. E. अप before, यशस् fame.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपयशस् [apayaśas], n. (-शः) Infamy, disgrace, ill-repute; अपयशो यद्यस्ति किं मृत्युना Bh.2.55.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपयशस्/ अप-यशस् n. disgrace , infamy.

"https://sa.wiktionary.org/w/index.php?title=अपयशस्&oldid=202358" इत्यस्माद् प्रतिप्राप्तम्