अपया

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपया [apayā], 2 P. To depart, go away, retire, withdraw, fall off or away, disappear; अपयातमेव हि विमानमण्डलैः U.6.4; शोको दिनेषु गच्छत्सु वर्धतामपयाति किम् H.4.82.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपया/ अप- to go away , depart , retire from( abl. ). ; to fall off:Caus. -यापयति, to carry away by violence BhP.

"https://sa.wiktionary.org/w/index.php?title=अपया&oldid=202360" इत्यस्माद् प्रतिप्राप्तम्