अपराजिता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपराजिता, स्त्री, दुर्गा । जयन्तीवृक्षः । अशन- पर्णी । इति मेदिनी ॥ स्वल्पफला । विष्णुक्रान्ता । इति राजनिर्घण्टः ॥ शेफाली । शमीभेदः । शङ्खिनी । हपुषाभेदः । इति वैद्यकं ॥ स्वनाम- ख्यातपुष्पलताविशेषः । शुक्लनीलभेदेन सा द्विधा । तस्याः पर्य्यायः । आस्फोता २ गिरिकर्णी । ३ विष्णुक्रान्ता ४ । इत्यमरः ॥ आस्फोटा ५ । इति तट्टीका ॥ गवाक्षी ६ अश्वखुरी ७ श्वेता ८ श्वेतभण्डा ९ गवादनी १० । इति रत्नमाला ॥ अद्रिकर्णी ११ कटभी १२ दधिपुष्पिका १३ गर्द्दभी १४ सितपुष्पी १५ श्वेतस्पन्दा १६ भद्रा १७ सुपुत्री १८ विषहन्त्री १९ नग- पर्य्यायकर्णी २० अश्वाह्वादिखुरी २१ । अस्या गुणाः । हिमत्वं । तिक्त्वत्वं । पित्तोपद्रवविष- दोषनाशित्वं । चक्षुर्हितत्वं । त्रिदोषशमताका- रित्वञ्च । इति राजनिर्घण्टः ॥ शोथकासनाशित्वं । कण्ठहितकारित्वञ्च । इति राजवल्लभः ॥ (“दशम्यां च नरैः सम्यक् पूजनीयाऽपराजिता । मोक्षार्थं विजयार्थञ्च पूर्ब्बोक्तविधिना नरैः । नवमीशेषयुक्तायां दशम्यामपराजिता । ददाति विजयं देवी पूजिता जयवर्द्धिनी” ॥ इति स्कान्दे ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपराजिता स्त्री।

विष्णुक्रान्ता

समानार्थक:आस्फोटा,गिरिकर्णी,विष्णुक्रान्ता,अपराजिता

2।4।104।1।4

आस्फोटा गिरिकर्णी स्याद्विष्णुक्रान्तापराजिता। इक्षुगन्धा तु काण्डेक्षुकोकिलाक्षेक्षुरक्षुराः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

अपराजिता स्त्री।

शणपर्णी

समानार्थक:वातक,शीतल,अपराजिता,शणपर्णी

2।4।149।2।3

पुनर्नवा तु शोथघ्नी वितुन्नं सुनिषण्णकम्. स्याद्वातकः शीतलोऽपराजिता शणपर्ण्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपराजिता/ अ-पराजिता f. (with दिश्)the northeast quarter AitBr. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--an elephant at one of the four cardinal points to maintain the balance of the worlds. भा. V. २०. ३९.
(II)--(R.) of शाकद्वीप. भा. V. २०. २६.
(III)--a mindborn mother; following माया. M. १७९. १३, ६९.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपराजिता वि.
जिन्हें जीता नहीं गया है, (अविजित चित अगिन्वेदि की द्वितीय तह में लगायी गयी सोने की ईंट), मा.श्रौ.सू. 6.2.1.16 स्त्री. उत्तर-पूर्व चतुर्थांश, शां.गृ.सू. 4.6.2।

"https://sa.wiktionary.org/w/index.php?title=अपराजिता&oldid=487014" इत्यस्माद् प्रतिप्राप्तम्