अपराधिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपराधिन्¦ त्रि॰ अप + राध--णिनि। कृतागसि अपराधकारके, स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपराधिन्¦ mfn. (-धी-धिनी-धि) Offending, culpable, criminal. E. अपराध, and इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपराधिन् [aparādhin], a. Offending, guilty, offender, criminal; अपराधी नामाहं प्रसीद रम्भोरु V.2.21.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपराधिन्/ अप-राधिन् mfn. offending

अपराधिन्/ अप-राधिन् mfn. criminal

अपराधिन्/ अप-राधिन् mfn. guilty.

"https://sa.wiktionary.org/w/index.php?title=अपराधिन्&oldid=202443" इत्यस्माद् प्रतिप्राप्तम्