अपराध्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपराध् [aparādh], 4, 5 P.

To offend, wrong, sin against, commit an offence against; (with gen. or loc. of person or thing); यौवनमत्रापराध्यति Mk.9 is to blame; यस्मिन्- कस्मिन्नपि पूजार्हे$पराद्धा शकुन्तला Ś.4; अपराद्धो$स्मि तत्रभवतः कण्वस्य Ś.7; महतां यो$पराध्येत दूरस्थो$स्मीति नाश्वसेत् Pt.1.37; V.2; किं पुनरसुरावलेपेन भवतीनामपराद्धम् V.1; sometimes with dat. also; न दूये सात्वतीसूनुर्यन्मह्यमपराध्यति Śi.2.11. सति च कुल- विरोधे नापराघ्यन्ति बालाः Pañch.3.4.

To annoy, disturb.

To prohibit.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपराध्/ अप- -राध्यतिor -राध्नोति, to miss (one's aim , etc. ) AV. etc. ; to wrong , offend against( gen. or loc. ); to offend , sin.

"https://sa.wiktionary.org/w/index.php?title=अपराध्&oldid=202445" इत्यस्माद् प्रतिप्राप्तम्