अपरिग्रह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरिग्रह¦ पु॰ अभावे न॰ त॰। परिग्रहाभावे, पातञ्जलोक्तेयमभेदे च यथा
“अहिंसासत्यास्तेयब्रह्मचर्य्यापरिग्रहा यमाः”
“सू॰ तत्रापरिग्रही नाम देहयात्रानिर्वाहकातिरिक्तभो-गसाधनधनाद्यनङ्गीकारः। तस्य फलमपि तत्रैव दर्शितम्यथा
“अपरिग्रहस्थैर्य्ये जन्मकथन्तासंबोघः” अपरिग्रह-शीलस्य तत्स्थैर्य्ये सति किंरूपं जन्म किंप्रकारकं, किंहेतुकं,किंफलकम्, किमवसानमिति शरीरस्यापि परिग्रहविरो-धिनी जिज्ञासा भवति शरीरस्यापि परिग्राह्यत्वाविशेषा-त्कथं तत्परिग्रहो न स्यादिति जिज्ञासावश्यम्भावात्। ततः कार्य्यकरणसंबन्धात् पुरुषस्याज्ञस्य जन्म देवनरतिर्य्य-कत्वप्रकारम्। क्लेशकर्म्महेतुकं, दुःखैकफलकम्, पुरुषतत्त्वाव-सानमित्याचार्य्यादागमतश्च निश्चित्य अदेहः सन्नपरिग्रह-यमस्य परमां काष्ठामनुभवतीत्यर्थः” इति तद्वृ॰।
“लोभस्यपुरतः केऽमी? सत्यास्तेयापरिग्रहा” इति प्र॰ च॰। नास्तिदेहयात्रानिर्व्वाहकव्यतिरिक्तस्य परिग्रहः संग्रहो यस्य। परिव्राजके
“निराशीरपरिग्रह” इति गीता। तस्य चकौपीनादिपरिग्रहणेऽपि तस्य शरीरयात्रानिर्वाहकत्वान्नक्षतिः
“कौपीनाच्छादनार्थं हि वासोवै बिभृयाद्यतिः। योगसम्भारभेदांश्च गृह्णीयात् पादुके तथेति” स्मृतौ तत्-परिग्रहविधानात्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरिग्रह¦ m. (-हः) Non-acceptance. E. अ neg. परिग्रह taking.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरिग्रह [aparigraha], a. Without possessions or belonging, attendants &c.; Without a wife; तदाप्रभृत्येव विमुक्तसङ्गः पतिः पशूनामपरिग्रहो$भूत Ku.1.53. quite destitute, as in निराशीर- परिग्रहः Bg.6.1.

हः Non-acceptance, rejection, renunciation, one of the several kinds of yamas (mental restraints) stated in Yogaśāstra by Patañjali.

Destitution, poverty.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरिग्रह/ अ-परिग्रह m. not including Comm. on TPra1t.

अपरिग्रह/ अ-परिग्रह m. non-acceptance , renouncing (of any possession besides the necessary utensils of ascetics) Jain.

अपरिग्रह/ अ-परिग्रह m. deprivation , destitution , poverty

अपरिग्रह/ अ-परिग्रह mfn. destitute of possession

अपरिग्रह/ अ-परिग्रह mfn. destitute of attendants or of a wife Kum. i , 54.

"https://sa.wiktionary.org/w/index.php?title=अपरिग्रह&oldid=487036" इत्यस्माद् प्रतिप्राप्तम्