अपरिग्राह्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरिग्राह्य¦ mfn. (-ह्यः-ह्या-ह्यं) Unfit or improper to be accepted, not to be taken. E. अ neg. परिग्राह्य to be taken.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरिग्राह्य/ अ-परिग्राह्य mfn. unfit or improper to be accepted , not to be taken.

"https://sa.wiktionary.org/w/index.php?title=अपरिग्राह्य&oldid=487037" इत्यस्माद् प्रतिप्राप्तम्