अपरिचित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरिचित¦ त्रि॰ परि + चि--क्त न॰ त॰। अनुशीलितभिन्ने, पूर्ब्बमज्ञाते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरिचित¦ mfn. (-तः-ता-तं) Unacquainted with, unknown to. E. अ neg. परिचित known.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरिचित/ अ-परिचित mfn. unacquainted with , unknown to.

"https://sa.wiktionary.org/w/index.php?title=अपरिचित&oldid=487038" इत्यस्माद् प्रतिप्राप्तम्