अपरिपक्व

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरिपक्वम्, त्रि, परिपाकरहितं । किञ्चित्पक्वं । परिपूर्ब्बपचधातोः कर्त्तरि क्ते तस्य वत्वे चस्य च कत्वे परिपक्वं ततो नञ्समासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरिपक्व¦ त्रि॰ न॰ त॰। परिपक्वभिन्ने यस्य यथा परिणति-रुचिता तथारूपतामप्राप्ते,
“यथा अपरिपक्वयोगीति”। विक्लित्तिप्राप्तिशून्ये आमे तण्डुलफलादौ च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरिपक्व¦ mfn. (-क्वः-क्वा-क्वं) Not quite mature. E. अ neg. परिपक्व ripe.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरिपक्व/ अ-परिपक्व mfn. not quite ripe (as fruits , or a tumour [ Sus3r. ])

अपरिपक्व/ अ-परिपक्व mfn. not quite mature.

"https://sa.wiktionary.org/w/index.php?title=अपरिपक्व&oldid=487049" इत्यस्माद् प्रतिप्राप्तम्