अपरिमाण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरिमाण¦ न॰ अभावे न॰ त॰। परिमाणाभावे इयत्तारा-हित्ये न॰ ब॰। तच्छून्ये त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरिमाण¦ mfn. (-णः-णा-णं) Without measure, immense, immeasurable. E. अ neg. परिमाण measure.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरिमाण [aparimāṇa] अपरिमित [aparimita] अपरिमेय [aparimēya], अपरिमित अपरिमेय a. Immeasurable, immense, unbounded.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरिमाण/ अ-परिमाण mfn. without measure , immeasurable , immense

अपरिमाण/ अ-परिमाण n. immeasurableness.

"https://sa.wiktionary.org/w/index.php?title=अपरिमाण&oldid=487050" इत्यस्माद् प्रतिप्राप्तम्