अपरूप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरूपम्, त्रि, (अपकृष्टं रूपं कर्म्मधारयसमासः ।) अपकृष्टरूपं । विकृतरूपं । अपोपसर्गेण रूप- शब्दस्य बहुव्रीहिसमासः ॥ कर्म्मधारयसमासे क्ली ॥ लोके तु आश्चर्य्यमिति प्रसिद्धं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरूप¦ न॰ अप आनन्दे आश्चर्य्ये वा प्रा॰ स॰। आश्चर्य्यरूपेआनन्दहेतुप्रशंसितरूपे च।
“ततोऽपरूपं जायते तस्मा-दव्येष्यदेनस इति” अथ॰



२ ,

४ ,

९ , अपकृष्टरूपे च। प्रा॰ ब॰। तद्वति त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरूप¦ mfn. (-पः-पा-पी-पं) Ugly, deformed, ill-looking, ill-made, mons- trous. n. (-पं) Monstrousity, deformity. E. अप bad, रूप form.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरूप [aparūpa], a. (-पा, -पी f.) Ugly, deformed, oddshaped.

पम् Deformity, monstrosity.

Delight, wonder (Ved.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरूप/ अप-रूप n. monstrosity , deformity AV. xii , 4 , 9

अपरूप/ अप-रूप mfn. deformed , ill-looking , odd-shaped L.

"https://sa.wiktionary.org/w/index.php?title=अपरूप&oldid=487066" इत्यस्माद् प्रतिप्राप्तम्