अपर्ण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपर्ण¦ mfn. (-र्णः-र्णा-र्णं) Leafless. f. (-र्णा) A name of PA4RVATI. E. अ not, and पर्ण a leaf: the goddess not having even leaves for food, during her performance of religious austerities.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपर्ण [aparṇa], a. Leafless. -र्णा N. of Durgā or Pārvatī Kālidāsa thus accounts for the name: -स्वयंविशीर्णद्रुमपर्ण- वृत्तिता परा हि काष्ठा तपसस्तया पुनः । तदप्यपाकीर्णमिति प्रियंवदां वदन्त्यपर्णेति च तां पुराविदः ॥ Ku.5.28; cf. Śiva P. चतुर्थे त्यक्तपर्णा च अपर्णाख्यामवाप सा ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपर्ण/ अ-पर्ण mfn. leafless TS.

"https://sa.wiktionary.org/w/index.php?title=अपर्ण&oldid=487071" इत्यस्माद् प्रतिप्राप्तम्