अपर्याप्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपर्याप्त [aparyāpta], a.

Not sufficient or enough, incomplete, insufficient.

Unlimited.

Unable (to do its work), incompetent; अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् Bg.1.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपर्याप्त/ अ-पर्याप्त mfn. ( आप्) , incomplete

अपर्याप्त/ अ-पर्याप्त mfn. unable , incompetent , insufficient

अपर्याप्त/ अ-पर्याप्त mfn. not enough

अपर्याप्त/ अ-पर्याप्त mfn. unlimited , unbounded L.

"https://sa.wiktionary.org/w/index.php?title=अपर्याप्त&oldid=487075" इत्यस्माद् प्रतिप्राप्तम्