अपर्युषित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपर्युषित [aparyuṣita], a. Not standing over-night, fresh, new (as a flower); not standing over till the next day; ˚प्रतिज्ञे मारुतौ Ve.6.

"https://sa.wiktionary.org/w/index.php?title=अपर्युषित&oldid=202585" इत्यस्माद् प्रतिप्राप्तम्