अपलप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपलप् [apalap], 1 P.

To deny, disown; राजदेयमपलपितम् Kull. on Ms.8.4; refuse; शतमपलपति P.I.3.44. Sk.

To conceal, hide.

To detract from, slander. -Caus. To outwit, overreach, deceive; अपलापयमानस्य शत्रूंस्तस्याभवन्मतिः Bk.8.44.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपलप्/ अप- to explain away , to deny , conceal: Caus. A1. -लपयते, to outwit Bhat2t2.

"https://sa.wiktionary.org/w/index.php?title=अपलप्&oldid=202600" इत्यस्माद् प्रतिप्राप्तम्