अपवद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपवद् [apavad], 1 U.

To revile, abuse, censure, reproach; परानमी यदपवदन्त आत्मनः Śi.17.19; नार्तो$प्यपवदेद्विप्रान् Ms. 4.236; स्वं पुत्रं अपवदति-ते वा P.I.3.77. Sk. (क्रियाफलस्य कर्तृगामित्वे द्योतिते वा स्यात्); नृभ्यो$पवदमानस्य Bk.8.45 reviling or abusing men.

To disown, deny (A.); न्याय- मपवदते P.I.3.73 Sk.

To argue out, refute, contradict; अपवदेयुस्तानितिहासैः पुरातनैः Y.3.7. -Caus.

To blame, censure.

To oppose or contradict as unadvisable.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपवद्/ अप- P. to revile , abuse TBr. etc. ; to distract , divert , console by tales Pa1rGr2. Ya1jn5. ; (in Gr. )to except RPra1t. ; ( A1. only) to disown , deny , contradict Pa1n2. 1-3 , 77 Sch. : Caus. -वादयति, to oppose as unadvisable; to revile; (in Gr. )to except RPra1t.

"https://sa.wiktionary.org/w/index.php?title=अपवद्&oldid=202623" इत्यस्माद् प्रतिप्राप्तम्