अपवर्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपवर्गः, पुं, (अपवृज्यते संसारः मुच्यतेऽनेन, अप + वृज् + घञ् कुत्वं ।) मोक्षः । त्यागः । क्रिया- वसानसाफल्यं । कर्म्मफलं । इति विश्वमेदिन्यौ ॥ क्रियान्तः । कार्य्यसमाप्तिः । इति जटाधरो रत्ना- वली च ॥ पूर्णता । इति धरणी ॥ (निर्व्वाणं । मुक्तिः । “अपवर्गमहोदयार्थयोर्भुवमंशाविव धर्म्म- योर्गतौ” इति रघुवंशे । समाप्तिः । शेषः । अवसानं । “क्रियापवर्गेघ्वनुजीविसात्कृताः कृत- ज्ञतामस्य वदन्ति सम्पदः” । इति भारविः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपवर्ग पुं।

मोक्षः

समानार्थक:मुक्ति,कैवल्य,निर्वाण,श्रेयस्,निःश्रेयस,अमृत,मोक्ष,अपवर्ग,अक्षर

1।5।7।1।2

मोक्षोऽपवर्गोऽथाज्ञानमविद्याहंमतिः स्त्रियाम्. रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी॥

अवयव : मोक्षोपयोगिबुद्धिः

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपवर्ग¦ पु॰ अपवृज्यते संसारोऽत्र अप + वृज--घञ्कुत्वम्। मोक्षे। [Page0236-b+ 38]
“स्वपर्गापवर्गयोर्मार्गमामनन्ति मनीषिण” इति कुसुमा॰।
“दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापायादनन्त-रापायादपवर्ग” इति
“ऋणत्रयापाकरणान्नास्त्यपवर्गः” इति च न्यायसू॰। अपवर्गप्रकारस्तु मोक्षशब्दे वक्ष्यते। भावे घञ्। दाने, त्यागे च
“मुष्टेरसम्भेद इवापवर्गे” किरा॰। अपवृज्यते विरज्यते यस्मात् अपादाने घञ्। फलप्राप्तौ तद्धेतुके कर्म्मसमापने च
“अपवर्गे तृतीयेति” पा॰।
“अपवर्गेतृतीयेति भणतः पाणिनेरपीति” नैषधम्
“उदगपवर्मंमुखेषु समृज्यादिति” ता॰ ब्रा॰।
“कृत्वा गते भाग्यइवापवर्गमिति” किरा॰
“अपवर्गं समाप्तिमिति” मल्लि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपवर्ग¦ m. (-र्गः)
1. Final beatitude, the delivery of the soul from the body, and exemption from farther transmigration.
2. Abandoning, quit- ting.
3. The fruit or consequences of any completed act.
4. The completion of any act.
5. Any act brought to a conclusion.
6. End, completion. E. अप from, वृज् to forsake, घञ् affix, and ग substituted for ज।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपवर्ग [apavarga], &c.

अपवर्गः [apavargḥ], 1 Completion, end, fufilment or accomplishment of an action; अपवर्गे तृतीया P.II.3.6;III.4. 6; (अपवर्गः = क्रियाप्राप्तिः or समाप्तिः Sk.) तेषां चैवापवर्गाय मार्गं पश्यामि नाण्डज Mb.5.113.17. क्रियापवर्गेष्वनुजीविसात्कृताः Ki.1.14; अपवर्गे तृतीयेति भणतः पाणिनेरपि N.17.68; Ki. 16.49; पञ्च˚ coming to an end in 5 days.

An exception, special rule; अभिव्याप्यापकर्षणमपवर्गः Suśr.

Absolution, final beatitude; अपवर्गमहोदयार्थयोर्भुवमंशाविव धर्मयोर्गतौ R.8.16; ज्ञानेन चापवर्गः Sāṅkhya K.44

A gift, donation.

Abandonment. आत्मदोषापवर्गेण तद्याच्ञा जनमोहिनी Bhāg.1.23.46.;

Throwing, discharge (as of arrows); मुष्टेरसंभेद इवापवर्गे Ki.16.2.

Cessation, end; क्रियाणामर्थशेषत्वात् प्रत्यक्षतस्तन्निवृत्त्या अपवर्गः स्यात् । Ms.11.1.27.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपवर्ग/ अप-वर्ग etc. See. अप-वृज्.

अपवर्ग/ अप-वर्ग m. completion , end( e.g. पञ्चा-पवर्ग, coming to an end in five days) Ka1tyS3r. etc.

अपवर्ग/ अप-वर्ग m. the emancipation of the soul from bodily existence , exemption from further transmigration

अपवर्ग/ अप-वर्ग m. final beatitude BhP. etc.

अपवर्ग/ अप-वर्ग m. gift , donation A1s3vS3r.

अपवर्ग/ अप-वर्ग m. restriction (of a rule) Sus3r. S3ulb.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the final beatitude from सूक्ष्म, the latter to be realised by ज्ञान; cf. सन्ख्य क्। ४४. ज्ञानेन चापवर्गः। From this results व्यापक; from this comes पुरुष and from it the highest bliss. वा. १३. २२.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपवर्ग पु.
(अप् + वृज् + घञ्) अन्त, समाप्ति, पर्यवसान, मा.श्रौ.सू. 3.6.1; शां.श्रौ.सू. 8.15.1।

"https://sa.wiktionary.org/w/index.php?title=अपवर्ग&oldid=487087" इत्यस्माद् प्रतिप्राप्तम्