अपवर्तन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपवर्तनम् [apavartanam], 1 Removal, transferring from one place to another; स्थान˚.

Taking away, depriving one of; न त्यागो$स्ति द्विषन्त्याश्च न च दायापवर्तनम् Ms.9.79.

Abridging, abbreviation.

Reducing a fraction to its lowest terms; division without remainder, or the divisor itself.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपवर्तन/ अप-वर्तन n. taking away , removal Sus3r.

अपवर्तन/ अप-वर्तन n. ademption Mn. ix , 79

अपवर्तन/ अप-वर्तन n. reduction of a fraction to its lowest terms , division without remainder

अपवर्तन/ अप-वर्तन n. divisor.

"https://sa.wiktionary.org/w/index.php?title=अपवर्तन&oldid=487091" इत्यस्माद् प्रतिप्राप्तम्