अपवह्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपवह् [apavah], 1 P.

To carry off or away, bear off or away; अपोवाह च वासो$स्या मारुतः Mb. (प्रद्युम्नं) अपोवाह रणा- त्सूतः Bhāg.1.76.27.

To drive away, disperse, dispel, remove, take away; अमी जनस्थानमपोढविघ्नं मत्वा R. 13.22 freed from obstacles; अथानपोढार्गलमप्यगारम् (प्रविष्टाम्) 16.6 the bolts of which were not removed or unchained; तदुच्छिष्टमपोह्य Dk.133.

To give up, relinquish, leave, abandon, cast off; शमिततापमपोढमहीरजः Śi.6.33; संभ्रमो$भवदपोढकर्मणाम् (ऋत्विजाम्) R.11.25; तद्भक्त्यपोढपितृराज्य- महाभिषेके (मूर्धनि) 13.7 thrown away; Dk.67; दिव्येन शून्यं वलयेन बाहुमपोढनेपथ्यविधिर्ददर्श R.16.73 before he had commenced his toilet.

To deduct, subtract. -Caus.

To carry off, remove, carry or draw to a distance, take away; मलयकेतुरपवाहितः Mu.1,3; कलत्रम् 2; इमां मया सार्धमपवाह्य M.5; अपवाह्य च्छलाद् वीरौ किमर्थं मामिहा$हरः Bk. 8.86.

To chase or drive away, expel; हृतसर्वस्वतया अपवाहितः Dk.47,59.

To reduce to powder, pulverize.

To cause to carry the yoke; गामिव नासिकां विद्धूवाप- वाहयति Mk.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपवह्/ अप- to carry off; to deduct; to give up:Caus. -वाहयति, to have (something) carried off or taken away; to drive away Das3. Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=अपवह्&oldid=508768" इत्यस्माद् प्रतिप्राप्तम्