अपवाहन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपवाहन¦ न॰ अप + वह--णिच्--ल्युट्। परदेशस्थजनानांस्वदेशप्रापणे
“स्वराष्ट्रं वर्द्धयेद्राजा परदेशापवाहनादिति” हितो॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपवाहन/ अप-वाहन n. carrying off Hit. Das3.

अपवाहन/ अप-वाहन n. subtraction.

"https://sa.wiktionary.org/w/index.php?title=अपवाहन&oldid=487101" इत्यस्माद् प्रतिप्राप्तम्