अपवित्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपवित्रम्, त्रिः (पू + इत्रच्, ततो नञ्समासः ।) पवित्रतारहितं । अशुद्धं । यथा, -- “अपवित्रः पवित्रो वा सर्व्वावस्थां गतोऽपि वा । यः स्मरेत् पुण्डरीकाक्षं सवाह्याभ्यन्तरः शुचिः” ॥ इति स्मृतिः ॥ (अविशुद्धः । अनिर्म्मलः । दृषितः । मलिनः । “अपवित्रमिदं कर्म्म कृतं मोहान्धया तया” । इति रामायणे । “यदेष सारमेयोऽपवित्रः स्कन्धा- रुढो नीयते” । इति पञ्चतन्त्रे ।)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपवित्र¦ mfn. (-त्रः-त्रा-त्रं) Impure, unclean. E. अ neg. पवित्र pure.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपवित्र/ अ-पवित्र mf( आ)n. impure.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपवित्र वि.
(न विद्यते पवित्रं यस्मिन्) छन्नी से रहित, मा.श्रौ.सू. 1.7.5.12, आप.श्रौ.सू. 8.9.11। अपविनक्ति (अप + विच् + लट् तिप्) (टूटे हुए दानों से न टूटे हुए को) अलग करता है, का.श्रौ.सू. 2.4.2०।

"https://sa.wiktionary.org/w/index.php?title=अपवित्र&oldid=487102" इत्यस्माद् प्रतिप्राप्तम्