अपव्यय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपव्यय¦ पु॰ अपकृष्टः शास्त्रादिमर्य्यादामुल्लङ्घ्यास्थाने कृतत्वात्व्ययः प्रा॰ त॰। द्यूतवेश्यादावस्थाने कृते व्यये। अपगतःव्ययःक्षयोऽस्य। अविनश्वरे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपव्यय¦ m. (-यः) Prodigality. E. अप, and व्यय expense.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपव्ययः [apavyayḥ], [अपकृष्टः मर्यादामुल्लङ्घ्य कृतः व्ययः] Extravagant expenditure, prodigality, lavishness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपव्यय/ अप-व्यय m. ( इ) , prodigality L.

"https://sa.wiktionary.org/w/index.php?title=अपव्यय&oldid=487115" इत्यस्माद् प्रतिप्राप्तम्