अपसरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपसरण¦ न॰ अप + सृ--भावे ल्युट्। अपयाने
“इतोऽवसरणमेव श्रेय इति” नाटकम्
“अपसरणतोह वा अग्रे देवाजयन्तोऽजयन्” इति
“दिवमेवाग्रे अथेदमन्तरिक्षमथेतोऽनप-सरणात् सपत्नाननुदन्त इति च शत॰ ब्रा॰

१ ,

९ ,

११

१ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपसरण¦ n. (-णं) Going out, egress. E. अप before, सरणं going.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपसरणम् [apasaraṇam], 1 Going away, retreating, escape; तत्ते युक्तं कर्तुमपसरणम् Pt.3.

Egress.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपसरण/ अप-सरण n. going away retreating.

"https://sa.wiktionary.org/w/index.php?title=अपसरण&oldid=487136" इत्यस्माद् प्रतिप्राप्तम्