अपसर्जन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपसर्जन¦ n. (-नं)
1. A gift or donation.
2. Killing.
3. Final emancipa- tion.
4. Abandonment. E. अप before, सृज to leave, and ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपसर्जनम् [apasarjanam], [सृज् - भावे ल्युट्]

A gift or donation,

Final beatitude.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपसर्जन/ अप-सर्जन n. ( सृज्) , abandonment L.

अपसर्जन/ अप-सर्जन n. gift or donation L.

अपसर्जन/ अप-सर्जन n. final emancipation of the soul L. (See. अप-वृज्.)

"https://sa.wiktionary.org/w/index.php?title=अपसर्जन&oldid=487137" इत्यस्माद् प्रतिप्राप्तम्