सामग्री पर जाएँ

अपसर्प

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपसर्पः, त्रि, (अपसर्पति, अप + सृप् + कर्त्तरि अच् ।) चरः । हर्करा इति प्रसिद्धः । इत्य- मरः ॥ (गूढचरः । स्पशः । “यथार्हवर्णः प्रणिधिरपसर्पश्चरः स्पशः । चारश्च गूढपुरुषश्चाप्तः प्रत्ययितस्त्रिषु” ॥ इत्यमरः । “सर्पाधिराजोरुभुजोऽपसर्पं पप्रच्छ भद्रं विजितारिभद्रः” । इति रघुवंशे ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपसर्प पुं।

चारपुरुषः

समानार्थक:यथार्हवर्ण,प्रणिधि,अपसर्प,चर,स्पश,चार,गूढपुरुष,पेशल

2।8।13।1।3

यथार्हवर्णः प्रणिधिरपसर्पश्चरः स्पशः। चारश्च गूढपुरुषश्चाप्तप्रत्ययितौ समौ॥

स्वामी : राजा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपसर्प¦ पु॰ अप + सृप--कर्त्तरि अच्। गुप्तचरे।
“सर्पाधिराजोरुभुजोऽपसर्पं पप्रच्छ भद्रं विजितारिभद्रः” रघुः।
“तयैवासर्पभूतया तत्र मृद्भाण्डशेषमचोरयावः” इति दशकु॰। भावे घञ्। अपसरणे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपसर्प¦ m. (-र्पः) A secret emissary or agent, a spy. So अपसर्पक m. (-कः) E. अप bad, &c. सर्प who goes; from सृप with अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपसर्पः [apasarpḥ] र्पकः [rpakḥ], र्पकः A secret agent or emissary, spy; सोपसर्पैर्जजागार यथाकालं स्वपन्नपि R.17.51, R.14.31.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपसर्प/ अप-सर्प m. a secret emissary or agent , spy Ba1lar.

"https://sa.wiktionary.org/w/index.php?title=अपसर्प&oldid=487138" इत्यस्माद् प्रतिप्राप्तम्