अपसार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपसार¦ पु॰ अप + सृ--णिच्--अच्।

१ दूरीकरणे

२ वहिष्करणे,

३ अपनयने

३ च। ल्युट्। अपसारणमप्यत्र न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपसार¦ m. (-रः)
1. Egress, passage for going forth.
2. Going out or away. E. अप before, सार a going.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपसारः [apasārḥ], 1 Going out, retreating.

An outlet, egress (opp. प्रवेश); Pt.3.12. अनपसारमार्गाः Dk.163; H.3.53; Śi.18.4.

Escaping, fleeing; सनिगडचरण- त्वात्सावशेषापसारः Mk.7.3. -Comp. -भूमिः A strong-hold; Kau. A.1.16 (?)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपसार/ अप-सार m. a way for going out , escape Mr2icch. Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=अपसार&oldid=487141" इत्यस्माद् प्रतिप्राप्तम्