अपस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपः, [स्] क्ली, (आप् + असुन्, पृषोदरादित्वात् ह्रस्वः ।) यज्ञकर्म्म । इत्युणादिकोषः ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपस्¦ न॰ आप--असुन् हृस्वश्च। कम्माण निरु॰। तद्वति च।
“अपसा सन्तु नेमे” ऋ॰

१ ,

५४ ,

८ , अपः कर्म्म तद्घन्तो-वेति भा॰
“ग्लास्त्वाऽकृन्तन्नपसोऽतन्वत” ता॰ ब्रा॰।
“अतृष्यन्तीरपसोयन्त्यच्छा” ऋ॰

७ ,

७१ ,


“अपसा कर्म्म-युक्ता” इति भा॰। प्राप्ते त्रि॰।
“माध्याम कर्म्मापसानवेन ऋ॰

१ ,

३१ ,

८ ,
“अपसा प्राप्तेनेति भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपस्¦ n. (-पः) Sacrificing. E. आप to obtain, अमुन् Una4di aff.; the radical vowel made short.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपस् [apas], n. [आप् असुन् ह्रस्वश्च; आपः कर्माख्यायां ह्रस्वो नुट् च वा स्यात् Uṇ.4.27. अप्नः, अपः]

Work, action; अपसा सन्तु नेमे Rv.1.54.8.

Sacred act or rite, sacrificial work.

Water. -a. (अपाः)

Active, engaged in any act (कर्मयुक्त).

Got or obtained. According to B. and R. अपसः f. pl. stands in the Veda for (1) the hands and fingers busy in kindling the sacred fire and performing the sacrificial rites; (2) the three goddesses of sacred speech or the three divinities, fire, wind and sun; and (3) the active or running waters. [cf. L.opus.]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपस् n. (fr. 1. अप्) , work , action , especially sacred act , sacrificial act RV. [ Lat. ओपुस्.]

अपस् mfn. active , skilful in any art RV.

अपस् f. pl. ( असस्)N. of the hands and fingers (when employed in kindling the sacred fire and in performing the sacrifices) RV.

अपस् f. of the three goddesses of sacred speech RV. VS.

अपस् f. of the active or running waters RV. AV.

अपस् mfn. (fr. 2. अप्) , watery. (So some passages of the ऋग्-वेद[ i , 95 , 4 , etc. ] may (according to NBD. and others) be translated where the word is applied to the running waters See. 2. अपस्at end and अपस्-तम.)

"https://sa.wiktionary.org/w/index.php?title=अपस्&oldid=487147" इत्यस्माद् प्रतिप्राप्तम्