अपहन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपहन् [apahan], 2 P.

To ward or beat off, repel, destroy, kill, take away, remove; अपघ्नन्तो दुरितं हव्यगन्धैः Ś.4.8; न तु खलु तयोर्ज्ञाने शक्तिं करोत्यपहन्ति वा U.2.4 takes away; Ms.6.96; अपहतपाप्मानं सवितारमुपतिष्ठस्व U.3.

To attack, affect, seize (as disease &c.).

To husk out, take off the shell or husk (as rice).

To shoot out.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपहन्/ अप- ( Subj. 3. sg. -हन्; Imper. 2. sg. -जहि, 2. du. -हतम्; 2. pl. -हता, or -हत; perf. -जघान; pr. p. -घ्नत्; Intens. p. nom. m. -जङ्घनत्)to beat off , ward off , repel , destroy RV. etc.

"https://sa.wiktionary.org/w/index.php?title=अपहन्&oldid=202861" इत्यस्माद् प्रतिप्राप्तम्