अपहा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपहा [apahā], 2 P.

To leave, abandon; साक्षात्प्रियामुपगताम- पहाय पूर्वम् Ś.6.15. विललाप स बाष्पगद्गदं सहजामप्यपहाय धीरताम् R.8.43.

To discharge, pay off; ऋणान्यनपहाय Mb.12. 7.18. -pass. To waste away, wane.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपहा/ अप- A1. -जिहीते( aor. 3. pl. -अहासतSubj. 1. pl. -हास्महि) , to run away from( abl. )or off RV.

अपहा/ अप- A1. ( aor. Subj. 2. sg. -हास्थाः)to remain behind , fall short , not reach the desired end AV. xviii , 3 , 73 : Pass. -हीयते, to grow less , decrease (in strength , बलम्) Sus3r.

"https://sa.wiktionary.org/w/index.php?title=अपहा&oldid=202879" इत्यस्माद् प्रतिप्राप्तम्