अपहृत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपहृत¦ mfn. (-तः-ता-तं)
1. Taken away, carried aff, stolen, &c.
2. Taken back, resumed. E. अप before, हृत taken.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपहृत [apahṛta], p. p. Taken away, carried off &c.; तस्मिन्नहनि राजर्षिर्निद्रयापहृतो भृशम् Rām.7.55.15 destitute of, free from.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपहृत/ अप-हृत mfn. taken away , carried off , stolen , etc.

"https://sa.wiktionary.org/w/index.php?title=अपहृत&oldid=487172" इत्यस्माद् प्रतिप्राप्तम्