अपह्नव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपह्नवः, पुं, (अप + ह्नु + भावे अप् ।) अपलापः । स्नेहः । इति मेदिनी ॥ (“ऋणे देये प्रतिज्ञाते पञ्चकं शतमर्हति । अपह्नवे तद्द्विगुणं तन्मनोरनुशासनम्” ॥ इति मनुः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपह्नव¦ पु॰ अप + ह्नु--अप्।

१ सतोऽपि वस्तुनोऽसत्त्वेन कथन-रूपेऽपलापे,। अपह्नवश्च द्विविघः शब्दतः अर्थतोवा
“मिथ्यै-तदिति शब्दतः, नाभिजानाम्यहं, तत्र तदा न मम स्थिति-रित्येवमर्थतोऽपह्नव इति।

२ प्रेम्णि च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपह्नव¦ m. (-वः)
1. Denial or concealment of knowledge.
2. Affection. E. अप before, ह्नुङ् to conceal, and अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपह्नवः [apahnavḥ], 1 Concealment, hiding; concealment of one's knowledge, feelings &c. स कदाचिदुपासीन आत्मापह्नवमात्मनः Bhāg.9.6.49.

Denial or disowning of the truth, dissimulation; ˚वे ज्ञः P.I.3.44; ज्ञातं मया ते हृदयं सखे मा$पह्नवं कृथाः Ks.1.92.

Appeasing, satisfying.

Love, affection.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपह्नव/ अप-ह्नव m. concealment , denial of or turning off of the truth

अपह्नव/ अप-ह्नव m. dissimulation , appeasing , satisfying S3Br.

अपह्नव/ अप-ह्नव m. affection , love R.

अपह्नव/ अप-ह्नव m. = अप-ह्नुतिSa1h.

"https://sa.wiktionary.org/w/index.php?title=अपह्नव&oldid=487174" इत्यस्माद् प्रतिप्राप्तम्