अपात्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपात्रम्, क्ली, (कुत्सितं पात्रं अप्राशस्त्ये नञ्समासः ।) कुपात्रं । असत्पात्रं । यथा । “अपात्रे पातयेद्दत्तं सुवर्णं नरकार्णवे” । इति मलमासतत्त्वं ॥ (योग्य- ताहीनं । निन्दितं । विद्यातपोहीनं । दानादि- योग्यताहीनं । “विद्येव कन्यका मोहादपात्रे प्रतिपादिता । यशसे न न धर्म्माय जायेतानुशयाय तु” ॥ इति कथासरित्सागरे ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपात्र¦ न॰ पात्रंश्राद्धमोजनदानादियोग्यं न॰ त॰।

१ विद्यादि-हीनेऽनाचारे,

२ दानादियोग्यताहीने कुपात्रे, नटादौ च। दानादिपात्रञ्च पात्रशब्दे दर्शयिष्यते।
“अदेशकाले यद्दा-नमपात्रेभ्यश्च दीयते। असत्कृतमवज्ञातं तत्तामसमुदाहृत-मिति” गीता
“अपात्रेषु च यद्दत्तं तत् सर्वं विफलं भवेदिति” स्मृतिः
“अपात्रे पात्रमित्युक्ते कार्य्ये वा धर्म्मसंहिते” इति मिताक्षरायां नारदः। [Page0244-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपात्र¦ n. (-त्रं)
1. A worthless or common utensil.
2. An inferior or worthless person. E. अ neg. पात्र a vessel.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपात्रम् [apātram], 1 A worthless vessel or utensil.

(fig). An unworthy or undeserving person, unfit receptacle or recipient.

One unfit or disqualified to receive gifts; अदेशकाले यद्दानमपात्रेभ्यश्च दीयते Bg.17.22; Ks.24. 26. -Comp. -कृत्या, अपात्रीकरणम् doing degrading or unworthy acts; disqualification, any action which makes a man unworthy; four disqualifications for a Brāhmaṇa are mentioned in Ms.11.7. -निन्दितेभ्यो धना- दानं वाणिज्यं शूद्रसेवनम् । अपात्रीकरणं ज्ञेयमसत्यस्य च भाषणम् ॥; see also संकरापात्रकृत्यासु मासं शोधनमैन्दवम् 11.125. -दायिन्a. giving to unworthy persons. -भृत् a. supporting the unworthy or worthless; प्रायेणापात्रभृद्भवति राजा Pt.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपात्र/ अ-पात्र n. a worthless or common utensil , an undeserving or worthless object , unfit recipient , unworthy , to receive gifts Bhag. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=अपात्र&oldid=487198" इत्यस्माद् प्रतिप्राप्तम्