अपादान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपादानम्, क्ली, (अपादीयते विश्लिष्यतेऽस्मात्, अप + आ + दा + ल्युट् ।) यस्माद्वस्तुनो वस्त्वन्तरस्य चलनं भवति तत् । षट्कारकमध्ये पञ्चमकारकं । तत्रै- कादशार्थे पञ्चमी स्यात् यथा । यतोऽपायः । यथा वृक्षात् पर्णं पतति १ । यतो भीः । यथा व्याघ्रात् बिभेति २ । यतो जुगुप्सा । यथा पापात् जुगु- प्सते धीरः ३ । यतः पराजयः । यथा सिंहात् पराजयते हस्ती ४ । यतः प्रमादः । यथा धर्म्मात् प्रमाद्यति नीचः ५ । यत आदानं । यथा भूपात् धनमादत्ते विप्रः ६ । यतो भूः । यथा पितुः पुत्त्रो जायते ७ । यतस्त्राणं । यथा व्याघ्रात् गां रक्षति गोपः ८ । यतो विरामः । यथा जपाद्विर- मति विप्रः ९ । यतोऽन्तर्द्धिः । यथा गुरोरन्तर्द्धत्ते शिष्यः १० । यतो वारणं । यथा यवेभ्यो गां वारयति ११ । इति मुग्धबोधटीकायां दुर्गा- दासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपादान¦ न॰ अपगमाय आदीयतेऽवधित्वेन अप + आ + दा-ल्युट्।
“ध्रुवमपायेऽपादानमिति”

१ व्याकरणपरिभाषिकारकभेदे। यथोक्तं हरिणा
“अपाये थदुदासीनं चलं वायदि वाऽचलम्। ध्रुवमेवातदावेशात्तदपादानमुच्यते” पततोध्रुव एवाश्चो यस्मादश्वात् पततत्यसौ। तस्याप्यश्वस्य प्रतनेकुड्यादि ध्रुवमुच्यते। मेषान्तरक्रियापेक्षमवधित्वंपृथक्पृथक्। मेषयोः स्वक्रियापेक्षं कर्तॄत्वञ्च पृथक् पृथक्” इति तच्चापा-दानं त्रिविधम्।
“निर्द्दिष्टविषयं किञ्चिदुपात्तविषयं तथा। अपेक्षितक्रियञ्चेति त्रिधापा{??}नमिष्यते” इति हर्य्युक्तेः। निर्द्दिष्टः श्रूयमाणो विषयो यस्य तत्, स्वापेक्षितश्रूयमाण-क्रियमित्यर्थः यथा वृक्षात् पत्रं पततीत्यादौ, अपादानविषयी-भूतं पतनं हि तत्रश्रूयमाणम्। द्वितीयम् उपात्तः गृहीतःधात्वन्तरार्थघटकीभूत इति यावत् विषयो यस्येति व्युत्पत्त्यास्वविषयक्रियाघटितश्रूयमाणक्रियान्तरमित्यर्थः यथा मेघात्विद्योतते विद्युदित्यादौ निःसरणपूर्ब्बकविद्योतनार्थविद्योत-तियोगे मेघादेस्तदेकदेशे निःसरणेऽपादानत्वम्। अपेक्षित-क्रियं तृयीयं यया कुतो भवानिति प्रश्नवाक्ये, पाटलिपुत्रा-दित्युत्तरवाक्ये च कुत इति पाटलि{??}त्रादित्यनयोरपेक्षित-गत्यादिक्रियापेक्षत्वात् अपेक्षितक्रियापादानत्वम्।
“अपा-दाने पञ्चमीति पा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपादान¦ n. (-नं)
1. Removal, ablation, the sense of the fifth or ablative case.
2. Taking away. E. अप from, आदान taking.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपादानम् [apādānam], 1 Taking away, removal; ablation; a thing from which another is removed.

(in gram.) The sense of the ablative case; ध्रुवमपाये$पादानम् P.I.4.24; अपादाने पञ्चमी II.3.28; अपाये यदुदासीनं चलं वा यदि वा$चलम् । ध्रुवमेव तदावेशात्तदपादानमुच्यते ॥ Hari.; अपादान is of three kinds: निर्दिष्टविषयं किंचिदुपात्तविषयं तथा । अपेक्षितक्रियं चेति त्रिधापादानमिष्यते ॥ e. g. वृक्षात् पत्रं पतति, मेघाद्विद्योतते विद्युत्, & कुतो भवान्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपादान/ अपा n. taking away , removal , ablation

अपादान/ अपा n. a thing from which another thing is removed

अपादान/ अपा n. hence the sense of the fifth or ablative case Pa1n2.

"https://sa.wiktionary.org/w/index.php?title=अपादान&oldid=487204" इत्यस्माद् प्रतिप्राप्तम्