अपाप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपापः, त्रि, (नास्ति पापं यस्य सः ।) निष्पापः । पापशून्यः । यथा, -- “इयं दाशरथे सीता सुव्रता ब्रह्मचारिणी । अपापा हि त्वया त्यक्त्वा ममाश्रमसमीपतः” ॥ इति रामायणं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपाप¦ त्रि॰ नास्ति पापं पापकारणं वा यस्य।

१ पापजनका-चारशून्ये”

२ निष्पापे च
“इयं दाशरथे! सीता सुव्रताब्रह्मचारिणी। अपापा हि त्वया त्यक्तेति” रामा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपाप¦ mfn. (-पः-पा-पं) Sinless, virtuous, pure. So अपापिन् mfn. (-पी-पिनी-पि) E. अ neg. and पाप sin or पापिन् sinner.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपाप [apāpa] पिन् [pin], पिन् a. Sinless, guiltless, pure, virtuous; अपापानां कुले जाते मयि पापं न विद्यते । यदि संभाव्यते पापमपापेन च किं मया ॥ Mk.9.37. -Comp. -काशिन् a.

not ill-looking.

not revealing evil. -वस्यसम् Ved. wellbeing, welfare, sound health, prosperity. -विद्ध a. Not afflicted with evil; शुद्धमपापविद्धम् (ब्रह्मन्) Vāj.4.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपाप/ अ-पाप mf( आ)n. sinless , virtuous , pure.

"https://sa.wiktionary.org/w/index.php?title=अपाप&oldid=487211" इत्यस्माद् प्रतिप्राप्तम्