अपामार्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपामार्गः, पुं, (अपामृज्यते रोगो दूरीक्रियते अनेन, अप + आ + मृज् + करणे घञ् ।) वृक्षविशेषः । आपां इति भाषा । तत्पर्य्यायः । शैखरिकः २ धामार्गवः ३ मयूरकः ४ प्रत्यक्पर्णी ५ कीशपर्णी ६ किणिही ७ खरमञ्जरी ८ । इत्यमरः ॥ शैख- रेयः ९ अधामार्गवः १० केशपर्णी ११ इति तट्टीका ॥ स्थलमञ्जरी १२ प्रत्यक्पुष्पी १३ क्षार- मध्यः १४ अधोघण्टा १५ शिखरी १६ इति रत्नमाला ॥ दुर्ग्रहः १७ अध्वशल्यः १८ काण्डीरकः १९ मर्कटी २० दुरमिग्रहः २१ वाशिरः २२ पराकपुष्पी २३ कण्टी २४ मर्कटपिप्पली २५ कटुमञ्जरिका २६ अघाटः २७ क्षरकः २८ पाण्डु- कण्टकः २९ नालाकण्टः ३० कुब्जः ३१ । अस्य गुणाः । तिक्तत्वं । उष्णत्वं । कटुत्वं । कफार्शःकण्डू- दरामयविषरोगनाशित्वं । धारकत्वं । वान्तिकारि- त्वञ्च । इति राजनिर्घण्टः ॥ अग्निवत्तीक्ष्णत्वं । क्लेदकारित्वं । स्रंसनत्वञ्च । इति राजवल्लभः ॥ * ॥ तत्फलगुणाः । रसे स्वादुत्वं । पाके दुर्ज्जरत्वं । विष्टम्भित्वं । वायुकारित्वं । रूक्षत्वं । रक्तपित्त- प्रसादनत्वञ्च । इति भावप्रकाशः ॥ (अपामार्ग ओषधोनां सर्व्वासामेक इद्वशीति अथर्व्ववेदः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपामार्ग पुं।

अपामार्गः

समानार्थक:अपामार्ग,शैखरिक,धामार्गव,मयूरक,प्रत्यक्पर्णी,केशपर्णी,किणिही,खरमञ्जरी

2।4।88।2।1

प्रत्यक्श्रेणी सुतश्रेणी रण्डा मूषिकपर्ण्यपि। अपामार्गः शैखरिको धामार्गवमयूरकौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपामार्ग¦ पु॰ अपमृज्यते व्याधिरनेन मृज्--करणे घञ् कुत्व-दीर्घौ। (आपाङ्) इति

१ ख्याते वृक्षे!
“अपामार्ग! त्वयावयं सर्व्वं तदपमृज्महे” अथ॰

४ ,

१८ ,

७ ।
“अर्पामार्गओषधीनां सर्व्वासामेक इद्वशीति” अथ॰

४ ,

१७ ,

९ ,

७ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपामार्ग¦ m. (-र्गः) A plant, (Achyranthes aspera.) E. अप, मृज to clean, with आङ् prefixed, and घञ् affix; the ashes are used in washing linen.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपामार्गः [apāmārgḥ], [अपमृज्यते व्याध्यादिरनेन इत्यपामार्गः, मृज् करणे घञ् कुत्वं दीर्घश्च P III.3.121. Sk.] N. of a plant Achyranthes Aspera (Mar. आघाडा) largely used in medicine, washing teeth, sacrificial and other religious purposes and in incantations; अपामार्ग त्वया वयं सर्वं तदपमृज्महे; अपामार्ग ओषधीनां सर्वासामेक इद्वशी । Av. -Comp. -क्षारतैलम्, -तैलम् N. of two medicated oils.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपामार्ग/ अपा m. ( मृज्) , the plant Achyranthes Aspera (employed very often in incantations , in medicine , in washing linen , and in sacrifices) AV. VS. etc.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपामार्ग पु.
(अप + आ + मृज् + घञ्) एक पौधे (वनस्पति) का नाम (चिचड़ी) आप.श्रौ.सू. 18.9.16; देखें एस.आर.सहगल, सिद्धार्थ वर्मा टीका-वाल्यू. 195०, पृ. 162-63।

"https://sa.wiktionary.org/w/index.php?title=अपामार्ग&oldid=487212" इत्यस्माद् प्रतिप्राप्तम्