अपाय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपायः, पुं, (अप + इन् + भावे अच् ।) विश्लेषः । इति रामतर्कवागीशः ॥ चलनं । इति दुर्गादासः ॥ विनाशः । यथा, -- “सा काशी त्रिपुरारिराजनगरी पायादपायाज्ज- गत्” । इति काशीखण्डं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपाय¦ पु॰ अप + इण्--अच्।

१ विश्लेषजनकक्रियायाम्
“ध्रुव-मपायेऽपादानमिति” पा॰।
“अपाये विश्लेषजनकक्रिया-यामिति” सि॰ कौ॰।
“अपाये यदुदासीनमिति” हरि॰।

२ नाशे

३ अपगमने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपाय¦ m. (-यः)
1. Destruction, annihilation.
2. Separation, disnnion.
3. Loss, injury.
4. Departure, going away.
5. Retreat, flight. E. अप away, अय going.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपाय [apāya] यिन् [yin], यिन् See under अपे.

अपायः [apāyḥ], [इ-अच्]

Going away, departure.

Separation; ध्रुवमपाये$पादानम् P.I.4.24. (अपायो विश्लेषः Sk.); येन जातं प्रियापाये कद्वदं हंसकोकिलम् Bk.6.75.

Disappearance, vanishing, absence; सूर्यापाये Me.82 at the time of sunset; क्षणदापायशशाङ्कदर्शनः R.8.74 close of night; जलापाय- विपाण़्डुराणि Śi.4.5;4.54;18.1.

Destruction, loss, death, annihilation; करणापायविभिन्नवर्णया R.8.42 loss, 83; मालत्यपायमधिगम्य Māl.1.9 death or disappearance of M.

An evil, ill, misfortune, risk, calamity, danger (oft. opp. उपाय); तदपि मरणापायचकितः Bh.3.9; तदनेन पापबुद्धिनोपायश्चिन्तितो नापायः Pt.1 not the danger (resulting from the plan); उपायं चिन्तयेत्प्राज्ञस्तथापायं च चिन्तयेत् Pt.1.46; अपायसंदर्शनजां विपत्तिमुपायसंदर्शनजां च सिद्धिप् 1.61; बह्वपाये वने Pt.1 exposed to many dangers, dangerous; कायः संनिहितापायः H.4.65 exposed to dangers or calamities; सत्ये$प्यपायमपेक्षते H.4.12; Ki.14.19.

Loss, detriment, injury.

The end (of a word).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपाय/ अपा See. अपे-.

अपाय/ अपा m. going away , departure

अपाय/ अपा m. destruction , death , annihilation

अपाय/ अपा m. injury , loss

अपाय/ अपा m. misfortune , evil , calamity.

"https://sa.wiktionary.org/w/index.php?title=अपाय&oldid=487217" इत्यस्माद् प्रतिप्राप्तम्