अपार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपारम्, क्ली, (नास्ति पारं यस्य तत् ।) अवारं । नद्यादेरर्व्वाक्पारं । इति हलायुधः ॥ असीमे त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपार¦ त्रि॰ नास्ति पारं यस्य।

१ पारशूत्ये

२ दुःखेनोत्तार्य्ये

३ दीर्घमर्य्यादे।
“महीमपारां सदने सदस्यति” ऋ॰

३ ,

३० ,

९४ अगाधे
“अन्तरपार ऊर्वे अनृतं दहनोः ऋ॰

३ ,

१ ,

१४ ।
“अपारे अगाध” इति भा॰।

५ दूरपारे
“रजसी अ-पारे ऋ॰

१ ,

४२ ,

४६ ।
“इमे चिदिन्द्र{??} रोदसी अपारे इतिऋ॰

३ ,

३०

५ ।
“अपारे दूरपारे” इति भा॰।

६ सीमारहिते
“मही अपारे रजसी” ऋ॰

९ ,

६८ ,

३ ।
“अपारे सोमा-रहिते” इति भा॰।

७ अधिके
“अपारो वो महिमा वृद्धशरण” इति ऋ॰

५ ,

८७ ,

६ ।
“अपारः अधिक” इति भा॰।
“अपारेपारमिच्छन्तः संसारार्णवरोधसीति” महाभा॰।
“तदपार,मसंख्येयं वानराणां महद्बलम्” रामा॰।

८ अनुत्तार्य्ये
“रावणश्च महाशत्रुरपारः प्रतिभाति मे इति” रामा॰। तस्याःपारमपारञ्च व्रजन्ति विजयैषिण इति” भा॰ क॰ प॰

१९ अ॰।

९ नद्यादेरर्वाक्पारे न॰।

१० पृथिव्यां स्त्री निरु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपार¦ n. (-रं) The opposite bank of a river. mfn. (-रः-रा-रं) Unbounded, boundless, interminable. E. अ neg. पार shore.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपार [apāra], a.

Shoreless.

Boundless, unbounded, unlimited; अपारस्याप्रमेयस्य परं पारमुपाश्रिते Rām. unfathomable, of great length

Inexhaustible, immense, great (अधिक); अपारो वो महिमा Rv.5.87.6.

Out of reach.

Difficult to be crossed; difficult to be surmounted or overcome (as an enemy); रावणश्च महाशत्रुर- पारः प्रतिभाति मे । Rām. -रः An ocean; कर्णधार इवापारे भगवान्पारदर्शकः Bhāg.1.13.39.

रम् A kind of mental satisfaction or acquiescence; or, reverse of mental acquiescence, non-acquiescence.

The opposite bank of a river. -रा the earth. -पार a. Carrying over the boundless sea.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपार/ अ-पार mfn. not having an opposite shore TS.

अपार/ अ-पार mfn. not having a shore , unbounded , boundless (applied to the earth , or to heaven and earth , [ रोदसी] , etc. ) RV. etc.

अपार/ अ-पार m. " not the opposite bank " , the bank on this side (of a river) MBh. viii , 2381

अपार/ अ-पार n. (in सांख्यphil. ) " a bad shore " , " the reverse of पार" , a kind of mental indifference or acquiescence

अपार/ अ-पार n. the reverse of mental acquiescence L.

अपार/ अ-पार n. the boundless sea.

"https://sa.wiktionary.org/w/index.php?title=अपार&oldid=487218" इत्यस्माद् प्रतिप्राप्तम्