अपाष्ठ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपाष्ठ¦ त्रि॰ अप + आ + स्था--क अम्बा॰ षत्वम्।

१ अपास्थिते
“शल्याद्विषं निरवचं प्राञ्जनादुत पर्ण्णधेः। अपाष्ठाच्छुङ्गा-दिति” अथ॰

४ ,

६ ,

५ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपाष्ठः [apāṣṭhḥ], [स्था-क; सस्य षत्वम्] Ved. The barb or point of an arrow. -ष्ठम् The remainder of the Soma plant after it has been pressed out; ˚वत् barbed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपाष्ठ m. (fr. स्थाwith अपAPra1t. ; See. अपष्ठ) , the barb of an arrow AV. iv , 6 , 5 (See. शता-पाष्ठ.)

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Apāṣṭha.--This word occurs twice in the Atharvaveda,[१] denoting the barb of an arrow.

  1. iv. 6, 5;
    v. 18, 7 (śatāpāṣṭha, ‘huṅdred-barbed’). Cf. Zimmer, Altindisches Leben, 300;
    Bloomfield, Hymns of the Atharvaveda, 375.
"https://sa.wiktionary.org/w/index.php?title=अपाष्ठ&oldid=472851" इत्यस्माद् प्रतिप्राप्तम्