सामग्री पर जाएँ

अपित्व

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपित्व¦ न॰ अपित्वरतेऽस्मै अपि + त्वर--बा॰ ड।

१ भागेभागिनो हि विभक्तधनाद्यादानाय त्वरन्ते इति तस्यतथात्वम्।
“तस्यामपित्वमीषा ते” इति शत॰ ब्रा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपित्वम् [apitvam], Ved. [अपित्वरते अस्मै, त्वर् वा˚ ड] A part, portion, share.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपित्व/ अपि-त्व n. having part , share AV. S3Br. (See. अप-पित्व.)

"https://sa.wiktionary.org/w/index.php?title=अपित्व&oldid=487245" इत्यस्माद् प्रतिप्राप्तम्