अपिधा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपिधा [apidhā], 3 U. To shut, close, cover, conceal. चक्षूंष्याश्व- पिधध्वं वो विधास्ये क्षेममञ्जसा Bhāg.1.3.22.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपिधा/ अपि- Ved. to place upon or into , put to , give; chiefly Ved. to shut , close , cover , conceal (in later texts more usually पि-धाSee. )

"https://sa.wiktionary.org/w/index.php?title=अपिधा&oldid=203146" इत्यस्माद् प्रतिप्राप्तम्