अपिहित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपिहित¦ त्रि॰ अपि + धा--क्त।

१ आवृते
“तुच्छेनाभुरपि-हित” इति श्रुतिः। अतोलोपे पिहितोऽप्यत्र
“भुजङ्गपि-हितद्वारमिति” रघुः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपिहित [apihita] पिहित [pihita], पिहित p. p.

Shut, closed, covered, concealed (fig. also); बाष्पापिहित covered with tears.

Not concealed, plain, clear; अर्थो गिरामपिहितः पिहितश्च किंचित्, सत्यं चकास्ति मरहट्टवधूस्तनाभः Subhāṣ. -तम् adv. Visibly, openly; भुजङ्गवृन्दापिहितात्तवातम् Bu. Ch.I.44.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपिहित/ अपि-हित mfn. put to , placed into RV.

अपिहित/ अपि-हित mfn. shut , covered , concealed RV. etc. (See. पि-हित)

अपिहित/ अपि-हित etc. See. अपि-ध.

"https://sa.wiktionary.org/w/index.php?title=अपिहित&oldid=487249" इत्यस्माद् प्रतिप्राप्तम्