अपी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपी [apī], [अपि-इ] 2 P. (Mostly Vedic)

To go in or near, enter into or upon, approach.

To have a share in, partake of, suffer; जरामृत्युं पुनरेवापियन्ति Muṇḍ. 1.2.7.

To join, flow, flow into, dissolve, be resolved into; स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षते Ch. Up.

To die.

To pour out (as a river).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपी See. अप्य.

अपी ( इ) , (Ved.) अप्य्-एतिto go in or near; to enter into or upon; to come near , approach (also in copulation RV. ii , 43 , 2 ind.p. अपी-त्या); to partake , have a share in; to join to pour out (as a river).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Apī.--Ludwig[१] finds an Apī whose sons are described as not performing sacrifice (a-yajña-sāc) and as breakers of the law of Mitra-Varuṇa in the Rigveda.[२] Roth[३] and Grassmann take the expression used (apyaḥ putrāḥ) as referring to the sons of the waters.

  1. Translation of the Rigveda, 3, 158, 159.
  2. vi. 67, 9.
  3. St. Petersburg Dictionary, s.v., apya.
"https://sa.wiktionary.org/w/index.php?title=अपी&oldid=487250" इत्यस्माद् प्रतिप्राप्तम्