अपुत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपुत्र¦ पुंस्त्री नास्ति पुत्रोयस्य।

१ अजातपुत्रे

२ मृतपुत्रे च।
“अपुत्रेणैव कर्त्तव्यः पुत्रप्रतिनिधिः सदेति” स्मृतिः
“नापु-त्रस्य लोकोऽस्ति” श्रुतिः।
“अपुत्रा शयनं भर्त्तुः पाल-यन्ती व्रते स्थितेति” वृहन्मनुः।
“अपुत्रस्यैव या कन्या सैव-पिण्डप्रदा भवेदिति” स्मृतिः पुत्रपदञ्च पुत्रपौत्रप्रपौत्र-परमिति दायभागादयः वा कप्। अपुत्रकोऽप्युक्तार्थे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपुत्र¦ m. (-त्रः) A man who has no son. E. अ neg. पुत्र a son, also with कन् added, अपुत्रकः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपुत्रः [aputrḥ], Not a son. a. -पुत्रकः (˚त्रिका f.) Having no son or heir.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपुत्र/ अ-पुत्र m. not a son S3Br. xiv

अपुत्र/ अ-पुत्र mf( आ)n. sonless S3Br. etc.

"https://sa.wiktionary.org/w/index.php?title=अपुत्र&oldid=487257" इत्यस्माद् प्रतिप्राप्तम्