अपुनर्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपुनर्¦ अव्य॰ न पुनः न॰ त॰। पुनर्वारभिन्ने सकृदर्थे
“अनानुकृत्यमपुनश्चकार” ऋ॰

१० ,

६८ ,

१० ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपुनर् [apunar], ind. Not again, once for all, forever. -Comp. -अन्वय a. not returning; dead. -आदानम् not taking back or again. -आवृत्तिः f.

'non-return', exemption of the soul from further transmigration, final beatitude.

Death; नयाम्यपुनरावृत्तिं यदि तिष्ठेर्ममाग्रतः Bhāg. 1.77.18. -प्राप्य a. irrecoverable.

भवः not being born again (of diseases also).

final beatitude; तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् Bhāg.1.18.13.

knowledge of the Supreme Soul which tends to this step.

a person released from metempsychosis.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपुनर्/ अ-पुनर् ind. not again , only once RV. x , 68 , 10.

"https://sa.wiktionary.org/w/index.php?title=अपुनर्&oldid=203247" इत्यस्माद् प्रतिप्राप्तम्