अपुष्ट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपुष्ट¦ त्रि॰ पुष--कर्म्मणि क्त न॰ त॰।

१ अकृतपोषणे यस्यपुष्टिर्न कृता तस्मिन्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपुष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं) Lean. E. अ neg. पुष्ट nourished.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपुष्ट [apuṣṭa], a.

Not nourished or fed, lean, not fat.

Not loud or violent, soft, low (as sound).

(In Rhet.) Not feeding or assisting (the meaning), irrelevant (मुख्यानुपकारिन्), regarded as one of the arthadoṣas (faults of the sense or meaning); as in the instance given under S. D.576 विलोक्य वितते व्योम्नि विधुं मुञ्च रुषं प्रिये, the adjective वितत 'expanded', as applied, to the sky, does not in any way help the cessation of anger and is, therefore, irrelevant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपुष्ट/ अ-पुष्ट mfn. unnourished , lean

अपुष्ट/ अ-पुष्ट mfn. soft L.

अपुष्ट/ अ-पुष्ट mfn. invalid , unimportant Kpr.

"https://sa.wiktionary.org/w/index.php?title=अपुष्ट&oldid=487267" इत्यस्माद् प्रतिप्राप्तम्