अपेक्ष्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपेक्ष् [apēkṣ], [अप्-ईक्ष्] 1 A.

To look round or about for something, to look or hope for, expect.

To wait for, await; सज्जो रथो भर्तुर्विजयप्रस्थानमपेक्षते Ś.2 awaits; क्षणमपे- क्षस्व U.7; K.84; न कालमपेक्षते स्नेहः Mk.7. न स्वयं दैवमा- दत्ते पुरुषार्थमपेक्षते H.Pr.3; पादेन नापैक्षत सुन्दरीणां संपर्कमासि- ञ्जितनूपुरेण Ku.3.26.

To require, want, stand in need of; wish or desire for; शब्दार्थौ सत्कविरिव द्वयं विद्वान- पेक्षते Śi.2.86; न शालेः स्तम्बकरिता वप्तुर्गुणमपेक्षते Mu.1.3; प्रभुता रमणेषु योषितां न हि भावस्खलितान्यपेक्षते V.4.26; Ku.3. 18; Pt.2.26.

To have regard to, look to, have in view, have an eye to; किमपेक्ष्य फलं पयोधरान् ध्वनतः प्रार्थयते मृगाधिपः Ki.2.21; यतः शब्दो$यं व्यञ्जकत्वे$र्थान्तरमपेक्षते S. D.

To take into account or consideration, consider, think of, respect, care for; उपकृतमपि नापेक्षते K.35,197, 257,315; नूनमस्यायमनपेक्षितास्मदवस्थो व्यापारः Māl.9; अनले- ष्विष्टवान् कस्मान्न त्वया$पेक्षितः पिता Bk.6.128; Ś.5.16, Ms. 8.39; with न not to like, not to care for; अनपेक्षितराज- राजम् Mu.3.18; तदानपेक्ष्य स्वशरीरमार्दवम् Ku.5.18.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपेक्ष्/ अपे ( ईक्ष्)to look away , to look round AV. S3Br. ; to have some design; to have regard to , to respect; to look for , wait for; to expect , hope; to require , have an eye to Sa1h. ; with न, not to like Katha1s.

"https://sa.wiktionary.org/w/index.php?title=अपेक्ष्&oldid=487292" इत्यस्माद् प्रतिप्राप्तम्