अपोहन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपोहन¦ n. (-नं) Reasoning, exercise of reason. E. अप, and ऊह to reason, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपोहनम् [apōhanam], 1 Removal &c. = अपाह above.

Reasoning faculty; मत्तः स्मृतिर्ज्ञानमपोहनं च Bg.15.15 (Mr Telang translates अ˚ by removal; Lok. Tilak translates as नाश.) ततो धर्मस्ततो ज्ञानं यावत्स्मृतिरपोहनम् Bhāg.11.13.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपोहन/ अपो n. id.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपोहन न.
(अप + ऊह् + ल्युट्) (पुरोडाश पर से भस्म एवं जलते कोयलों को) हटाना, श्रौ.प.नि. 21.164 (इष्टि)। अपोह्य (अप + ऊह् + ल्यप्) हटाकर, बगल करके, का.श्रौ.सू. 2.2.15 (भूमि पर प्राशित्र रखने के लिए बर्हिस् को); (गार्हपत्य) से कोयलों को सरकाकर या हटाकर, मा.श्रौ.सू. 1.6.1.15 (अगिन्होत्र-दुग्ध को गरम करने के लिए)। अपिपक्ष अपोह्य 98

"https://sa.wiktionary.org/w/index.php?title=अपोहन&oldid=487303" इत्यस्माद् प्रतिप्राप्तम्